कक्षा 10 संस्कृत मॉडल प्रश्न पत्र 2025 | उत्तर सहित (CBSE/Board Exam Pattern)

| अक्टूबर 16, 2025
कक्षा 10 संस्कृत मॉडल प्रश्न पत्र - संपूर्ण

केन्द्रीय माध्यमिक शिक्षा बोर्ड

कक्षा - दशमी

विषयः संस्कृतम्

मॉडल प्रश्न पत्रम् (उत्तरमालासहितम्)

समयः 3 घण्टे      पूर्णाङ्कः 80

सामान्य निर्देशः

1. इस प्रश्न पत्र में चार खण्ड हैं - क, ख, ग तथा घ।

2. चारों खण्डों के प्रश्नों के उत्तर देना अनिवार्य है।

3. यथासम्भवं प्रत्येक खण्ड के उत्तर क्रमशः दीयन्ताम्।

4. एकाङ्कीयानां प्रश्नानां उत्तराणि एकेन पदेन, द्व्यङ्कीयानां प्रश्नानां उत्तराणि एकेन वाक्येन तथा च त्र्यङ्कीयानां प्रश्नानां उत्तराणि पञ्चभिः षड्भिर्वा वाक्यैः देयानि।

खण्डः - क (अपठित अवबोधनम् - 10 अङ्काः)

1. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतेन लिखत। (1×5=5)

भारतवर्षस्य संस्कृतिः अत्यन्तं प्राचीना विविधा च अस्ति। अस्माकं देशे अनेकाः भाषाः, धर्माः, परम्पराः च सन्ति। तथापि सर्वेषु एकता दृश्यते। वेदाः, उपनिषदः, रामायणम्, महाभारतम् इत्यादयः ग्रन्थाः अस्माकं संस्कृतेः आधाराः सन्ति। अस्माकं ऋषयः सत्यम्, अहिंसा, करुणा इत्यादीनां महत्त्वम् उपदिष्टवन्तः। वयं स्वदेशस्य संस्कृतेः रक्षणं कुर्यामः तथा च गौरवं कुर्यामः।

(क) भारतवर्षस्य संस्कृतिः कीदृशी अस्ति?

(ख) अस्माकं देशे किं किं दृश्यते?

(ग) अस्माकं संस्कृतेः आधाराः के सन्ति?

(घ) ऋषयः किं किं उपदिष्टवन्तः?

(ङ) वयं किं कुर्यामः?

2. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतेन लिखत। (1×5=5)

विद्या ददाति विनयं विनयाद्याति पात्रताम्।
पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम्॥
विद्या विहीनः पशुः, विद्यया सर्वं प्राप्यते।
तस्मात् विद्याम् अधीत्य सर्वदा ज्ञानवर्धनं कुर्यात्॥

(क) विद्या किं ददाति?

(ख) विनयात् किं आप्यते?

(ग) विद्या विहीनः कः भवति?

(घ) विद्यया किं प्राप्यते?

(ङ) 'सुखम्' इति पदस्य विलोमपदं किम्?

खण्डः - ख (व्याकरणम् - 30 अङ्काः)

3. अधोलिखितेषु वाक्येषु रेखाङ्कित पदानां स्थाने कोष्ठकात् उचितं पदं चित्वा लिखत। (1×3=3)

(क) बालकः विद्यालयं _______ (गच्छति / गच्छन्ति / गच्छामि)

(ख) वृक्षात् पत्राणि _______ (पतति / पतन्ति / पततः)

(ग) अहं पुस्तकं _______ (पठामि / पठति / पठन्ति)

4. अधोलिखितानां वाक्यानां शुद्धं रूपं लिखत। (1×4=4)

(क) बालकः पुस्तकं पठन्ति।

(ख) सः विद्यालयं गच्छामि।

(ग) त्वं किं करोति?

(घ) वयं खेलन् गच्छामः।

5. अधोलिखितानां शब्दानां रूपसिद्धिं कुरुत। (कोष्ठके निर्देशः) (1×6=6)

(क) बालक _______ (षष्ठी विभक्तिः, एकवचनम्)

(ख) लता _______ (द्वितीया विभक्तिः, बहुवचनम्)

(ग) फल _______ (प्रथमा विभक्तिः, द्विवचनम्)

(घ) पठ् धातु _______ (लट् लकारः, प्रथमपुरुषः, बहुवचनम्)

(ङ) गम् धातु _______ (लोट् लकारः, मध्यमपुरुषः, एकवचनम्)

(च) दृश् धातु _______ (लङ् लकारः, प्रथमपुरुषः, एकवचनम्)

6. अधोलिखितं संधिं / संधिविच्छेदं वा कुरुत। (1×4=4)

(क) रामः + अवदत् = _______

(ख) सूर्यः + उदयः = _______

(ग) सज्जनः = _______ + _______

(घ) महोदयः = _______ + _______

7. अधोलिखितानां समासानां विग्रहं कुरुत अथवा विग्रहस्य समस्तपदं लिखत। (1×4=4)

(क) राजपुरुषः = _______

(ख) नीलकमलम् = _______

(ग) माता च पिता च = _______

(घ) त्रयाणां फलानां समाहारः = _______

8. अधोलिखितेषु वाक्येषु रेखाङ्कितपदानां कारकं विभक्तिं च लिखत। (1×3=3)

(क) रामः वनम् गच्छति।

(ख) छात्रः पुस्तकं पठति।

(ग) सः पेनेन लिखति।

9. अधोलिखितानां वाक्यानां वाच्यपरिवर्तनं कुरुत। (1×3=3)

(क) बालकः पुस्तकं पठति। (कर्मवाच्ये)

(ख) मया पत्रं लिख्यते। (कर्तृवाच्ये)

(ग) सीता नृत्यति। (भाववाच्ये)

10. अधोलिखितानि वाक्यानि संस्कृतेन अनुवदत। (1×3=3)

(क) लड़का विद्यालय जाता है।

(ख) वह पुस्तक पढ़ती है।

(ग) हम सब मित्र हैं।

खण्डः - ग (पाठ्यपुस्तकम् - 30 अङ्काः)

11. अधोलिखितान् प्रश्नान् उत्तरत। (कोऽपि चत्वारः) (2×4=8)

(क) शुचिपर्यावरणस्य महत्त्वं किम्?

(ख) बुद्धिर्बलवती सदेति कथायां कस्य बुद्धिः प्रशंसिता?

(ग) जननी तुल्यवत्सलेति पाठे कस्य वात्सल्यं वर्णितम्?

(घ) सुभाषितानि कथं उपकारकाणि भवन्ति?

(ङ) विद्याधनं सर्वधनप्रधानम् इति किमर्थम्?

12. अधोलिखित श्लोकं पूरयित्वा लिखत। (1×4=4)

विद्या ददाति _______ विनयाद्याति पात्रताम्।
पात्रत्वाद्धनमाप्नोति _______ ततः सुखम्॥

(अथवा)

सत्यं _______ प्रियं ब्रूयात् न _______ सत्यमप्रियम्।
प्रियं च _______ न ब्रूयात् एष धर्मः सनातनः॥

13. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत। (कोऽपि अष्टौ) (1×8=8)

(क) शुचिपर्यावरणस्य रक्षणं कस्य कर्तव्यम्?

(ख) बुद्धिः केन बलवती?

(ग) विद्या किं ददाति?

(घ) मातुः तुल्यः कः भवति?

(ङ) स्वशक्त्या कः विक्रमः प्रदर्शितः?

(च) जननी कीदृशी भवति?

(छ) सुभाषितानि कुत्र मिलन्ति?

(ज) विचित्रः साक्षी कः आसीत्?

(झ) सूक्तयः केषां वचनानि सन्ति?

(ञ) शिशुलालनस्य आवश्यकता कस्मै?

14. निम्नलिखितानां प्रश्नानाम् उत्तरं संस्कृतेन लिखत। (कोऽपि पञ्च) (2×5=10)

(क) शुचिपर्यावरणस्य रक्षणाय के उपायाः सन्ति?

(ख) बुद्धिः बलात् बलवती कथं सिद्धा?

(ग) स्वशक्त्या विक्रमस्य कथायां किं शिक्षा प्राप्यते?

(घ) शिशुलालनस्य महत्त्वं लिखत।

(ङ) जननी कथं तुल्यवत्सला भवति?

(च) सुभाषितानां महत्त्वं किम्?

खण्डः - घ (रचनात्मकं कार्यम् - 10 अङ्काः)

15. अधोलिखितेषु विषयेषु कस्मिंश्चित् एकस्मिन् विषये पञ्च वाक्यानि संस्कृतेन लिखत। (5×1=5)

(क) मम विद्यालयः

(ख) पर्यावरणम्

(ग) होली पर्व

16. अधोलिखितं चित्रं दृष्ट्वा संस्कृतेन पञ्च वाक्यानि लिखत। (5×1=5)

[विद्यालयस्य चित्रं कल्पयत - भवनम्, बालकाः, शिक्षकः, क्रीडाङ्गणम्, पुस्तकालयः]

(अथवा)

अधोलिखितस्य विषयस्य आधारेण मित्रं प्रति पत्रं लिखत। (5)

विषयः: परीक्षायाः तैयारीविषये सूचना

📚 उत्तरमाला (Complete Answer Key) 📚

खण्डः - क (अपठित अवबोधनम्)

1. गद्यांश आधारितः

(क) भारतवर्षस्य संस्कृतिः अत्यन्तं प्राचीना विविधा च अस्ति।

(ख) अस्माकं देशे अनेकाः भाषाः, धर्माः, परम्पराः च सन्ति।

(ग) वेदाः, उपनिषदः, रामायणम्, महाभारतम् इत्यादयः ग्रन्थाः अस्माकं संस्कृतेः आधाराः सन्ति।

(घ) ऋषयः सत्यम्, अहिंसा, करुणा इत्यादीनां महत्त्वम् उपदिष्टवन्तः।

(ङ) वयं स्वदेशस्य संस्कृतेः रक्षणं कुर्यामः तथा च गौरवं कुर्यामः।

2. पद्यांश आधारितः

(क) विद्या विनयं ददाति।

(ख) विनयात् पात्रता आप्यते।

(ग) विद्या विहीनः पशुः भवति।

(घ) विद्यया सर्वं प्राप्यते।

(ङ) दुःखम्

खण्डः - ख (व्याकरणम्)

3. रिक्तस्थानपूर्तिः

(क) गच्छति

(ख) पतन्ति

(ग) पठामि

4. वाक्यशुद्धिः

(क) बालकः पुस्तकं पठति।

(ख) सः विद्यालयं गच्छति।

(ग)(ग) त्वं किं करोति? → त्वं किं करोषि?

(घ) वयं खेलन् गच्छामः। → वयं क्रीडितुं गच्छामः।

5. रूपसिद्धिः

(क) बालकस्य

(ख) लताः

(ग) फले

(घ) पठन्ति

(ङ) गच्छ

(च) अदर्शयत्

6. संधि / संधिविच्छेदः

(क) रामोऽवदत्

(ख) सूर्योदयः

(ग) सत् + जनः

(घ) महत् + उदयः

7. समासविग्रहः

(क) राजा च सः पुरुषः च → राजपुरुषः

(ख) नीलः कमलः → नीलकमलम्

(ग) माता च पिता च → मातापितरौ

(घ) त्रयाणां फलानां समाहारः → त्रिफलम्

8. कारकविभक्तिः

(क) वनम् = अपादानकारकः, द्वितीया विभक्तिः

(ख) छात्रः = कर्ता, प्रथमा विभक्तिः

(ग) पेनेन = करणकारकः, तृतीया विभक्तिः

9. वाच्यपरिवर्तनम्

(क) पुस्तकं बालकेन पठ्यते।

(ख) अहं पत्रं लिखामि।

(ग) नृत्यं क्रियते।

10. अनुवादः

(क) बालकः विद्यालयं गच्छति।

(ख) सा पुस्तकं पठति।

(ग) वयं सर्वे मित्राणि स्मः।

खण्डः - ग (पाठ्यपुस्तकम्)

11. उत्तराणि

(क) शुचिपर्यावरणस्य महत्त्वं — आरोग्यरक्षणाय।

(ख) “बुद्धिर्बलवती” इति कथायां वानरस्य बुद्धिः प्रशंसिता।

(ग) जननी तुल्यवत्सले पाठे मातुः वात्सल्यं वर्णितम्।

(घ) सुभाषितानि मार्गदर्शनाय उपकारकाणि भवन्ति।

(ङ) विद्याधनं सर्वधनप्रधानम् यतः अन्यानि धनानि क्षीयन्ते, विद्या तु न क्षीयते।

12. श्लोकपूरणम्

विद्या ददाति विनयं विनयाद्याति पात्रताम्।
पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम्॥

(अथवा)

सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम्।
प्रियं च नानृतं न ब्रूयात् एष धर्मः सनातनः॥

13. एकपदी उत्तरमाला

(क) सर्वेषाम्

(ख) बलात्

(ग) विनयम्

(घ) पिता

(ङ) स्वशक्त्या वानरः

(च) वात्सला

(छ) नीतिशास्त्रे

(ज) कपिः

(झ) ऋषीणाम्

(ञ) शिशोः

14. विस्तृतोत्तराणि

(क) स्वच्छता, वृक्षारोपणं, अपशिष्टपरिहारः, नदीनां शुद्धिः इत्यादयः।

(ख) बलात् बलवती बुद्धिः यतः बलं यदा न प्रयुज्यते तदा बुद्धिः जयति।

(ग) स्वशक्त्या कार्यसिद्धिः साध्यते, परशक्त्याश्रयः व्यर्थः।

(घ) शिशुलालनं धर्मरक्षणाय आवश्यकम्।

(ङ) जननी सर्वदा पुत्रेषु समानं वात्सल्यं प्रदर्शयति।

(च) सुभाषितानि जीवनस्य मार्गदर्शकानि भवन्ति।

खण्डः - घ (रचनात्मकं कार्यम्)

15. उदाहरणवाक्यानि

(क) मम विद्यालयः — मम विद्यालयः स्वच्छः अस्ति। विद्यालये उद्यानम् अस्ति। बालकाः क्रीडां कुर्वन्ति। शिक्षकाः पाठं कुर्वन्ति। अहं विद्यालयं गच्छामि।

(ख) पर्यावरणम् — पर्यावरणं स्वच्छं भवेत्। वृक्षाः आवश्यकाः। नद्यााः रक्षणं कुर्वेम। अपशिष्टं न कुर्मः। स्वच्छपर्यावरणे आरोग्यं भवति।

(ग) होली पर्व — होली पर्वः आनन्ददायकः। जनाः रंगैः क्रीडन्ति। बालकाः हर्षिताः भवन्ति। गीतानि गायन्ति। मिलनं भवति।

16. उदाहरणवाक्यानि (विद्यालयस्य चित्रे)

एषः विद्यालयः अस्ति। अत्र भवनं सुन्दरम्। क्रीडाङ्गणे बालकाः क्रीडन्ति। कक्षायां शिक्षकः पाठं करोति। पुस्तकालये पुस्तकानि सन्ति।

(पत्ररूपेण) — प्रिय मित्र, अहं परीक्षायाः तयारीं कुर्वामि। प्रतिदिनं पुनरावृत्तिं करोमि। समयः मूल्यवान् अस्ति। त्वम् अपि मनःपूर्वकं अध्ययनं कुरु। तव सफलतां इच्छामि। भवदीयः — छात्रः।