RBSE Class 10 Sanskrit Question Paper 2024 (S-71) | Rajasthan Board Ajmer

| अक्टूबर 18, 2025
RBSE Class 10 Sanskrit Paper 2024 (S-71) - संपूर्ण हल with Images

🕉️ संस्कृतम्

RBSE Secondary Examination 2024

राजस्थान माध्यमिक शिक्षा बोर्ड
कक्षा 10 संस्कृत प्रश्न पत्र 2024 (S-71)

📝
कुल प्रश्न
20
पूर्णांक
80
⏱️
समय
3:15 घंटे
📄
पृष्ठ
11
परीक्षा द्वितीयक परीक्षा (Secondary Examination), 2024
विषय संस्कृतम् (तृतीय भाषा) - Sanskritam (Third Language)
प्रश्न पत्र कोड S-71-Sanskritam (T.L.)
बोर्ड राजस्थान माध्यमिक शिक्षा बोर्ड (RBSE)
📥 आधिकारिक प्रश्न पत्र डाउनलोड करें:
🔗 राजस्थान माध्यमिक शिक्षा बोर्ड - S-71 Sanskritam (T.L.) Paper 2024 (PDF)
15
बहुविकल्पीय प्रश्न
7
रिक्त स्थान
10
अपठित गद्यांश
16
रचनात्मक प्रश्न

📊 संस्कृत व्याकरण - विजुअल चार्ट्स

🔤 सन्धि प्रकार (Sandhi Types)

स्वरसन्धि
अ + इ = ए
देव + इन्द्र = देवेन्द्र
व्यञ्जनसन्धि
त् + च = च्च
सत् + चित् = सच्चित्
विसर्गसन्धि
रामः + अस्ति = रामोऽस्ति

🔄 सन्धि उदाहरण (Sandhi Examples)

सुर + इन्द्र सुरेन्द्र
गज + इन्द्र गजेन्द्र
विद्या + आलय विद्यालय

📋 विभक्ति चार्ट (Vibhakti Chart)

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम् उदाहरणम्
प्रथमा रामः रामौ रामाः Who/What
द्वितीया रामम् रामौ रामान् To/Direct Object
तृतीया रामेण रामाभ्याम् रामैः By/With
चतुर्थी रामाय रामाभ्याम् रामेभ्यः For
पञ्चमी रामात् रामाभ्याम् रामेभ्यः From
षष्ठी रामस्य रामयोः रामाणाम् Of/Possessive
सप्तमी रामे रामयोः रामेषु In/On

⏰ लकार प्रकार (Lakaras - Tenses)

लट् (वर्तमान)
पठति
(वह पढ़ता है)
लङ् (भूतकाल)
अपठत्
(उसने पढ़ा)
लृट् (भविष्यत्)
पठिष्यति
(वह पढ़ेगा)
लोट् (आज्ञार्थ)
पठतु
(वह पढ़े)
विधिलिङ्
पठेत्
(वह पढ़े - चाहिए)

📌 प्रश्न 1: बहुविकल्पीय प्रश्न (15 × 1 = 15 अंक)

निर्देश: सही विकल्प चुनकर उत्तर दें। प्रत्येक प्रश्न 1 अंक का है।
अधोलिखितानां वस्तुनिष्ठप्रश्नानाम् उत्तराणि लिखत -

(i) "अष्टादशपुराणेषु" इति पदे विभक्तिः -

(अ) प्रथमा
(ब) द्वितीया
(स) सप्तमी ✓
(द) षष्ठी
✅ उत्तरम् (हल):
विश्लेषणम्: अष्टादशपुराणेषु = अष्टादश (18) + पुराणेषु
"पुराणेषु" इति बहुवचनस्य सप्तम्यन्तं रूपम् अस्ति।
सप्तमी विभक्तिः = "में" अर्थ (In the 18 Puranas)
✔️ उत्तरम्: (स) सप्तमी

(ii) "सरस्वती" इति पदस्य लिङ्गं किम्?

(अ) पुल्लिङ्गम्
(ब) स्त्रीलिङ्गम् ✓
(स) नपुंसकलिङ्गम्
(द) उभयलिङ्गम्
✅ उत्तरम्:
सरस्वती = विद्यायाः देवी। अतः स्त्रीलिङ्गम्।
ईकारान्त शब्द = स्त्रीलिङ्ग
✔️ उत्तरम्: (ब) स्त्रीलिङ्गम्

(iii) "मनुः" इति पदं कस्मिन् विभक्तौ?

(अ) प्रथमा ✓
(ब) द्वितीया
(स) तृतीया
(द) पञ्चमी
✅ उत्तरम्:
"मनुः" = एकवचनस्य प्रथमाविभक्तेः रूपम् अस्ति।
विसर्ग (:) = प्रथमा विभक्ति का चिन्ह
✔️ उत्तरम्: (अ) प्रथमा

(iv) "गच्छति" इति क्रियापदस्य धातुः कः?

(अ) गम् ✓
(ब) गच्छ्
(स) ग
(द) गा
✅ उत्तरम्:
गच्छति = गम् धातुः + लट् लकारः + प्रथमपुरुषः + एकवचनम्
गम् = जाना (to go)
✔️ उत्तरम्: (अ) गम्

(v) "पठति" इत्यत्र लकारः कः?

(अ) लट् ✓
(ब) लङ्
(स) लृट्
(द) लोट्
✅ उत्तरम्:
"पठति" = वर्तमानकाले प्रयुज्यते। अतः लट्लकारः।
लट् = Present Tense (वर्तमान काल)
✔️ उत्तरम्: (अ) लट्

(vi) "विद्यालयम्" इत्यत्र लिङ्गं किम्?

(अ) पुल्लिङ्गम्
(ब) स्त्रीलिङ्गम्
(स) नपुंसकलिङ्गम् ✓
(द) उभयलिङ्गम्
✅ उत्तरम्:
विद्यालयम् = "अम्" प्रत्ययः नपुंसकलिङ्गस्य द्वितीयाविभक्तेः सूचकः।
अम् ending = Neuter Gender
✔️ उत्तरम्: (स) नपुंसकलिङ्गम्

(vii) "सुर" + "इन्द्रः" = ?

(अ) सुरइन्द्रः
(ब) सुरेन्द्रः ✓
(स) सुरिन्द्रः
(द) सुराइन्द्रः
✅ उत्तरम्:
सुर + इन्द्रः → अ + इ → ए (गुणसन्धिः) → सुरेन्द्रः
अ + इ = ए (Guna Sandhi Rule)
✔️ उत्तरम्: (ब) सुरेन्द्रः

(viii) "गज" + "इन्द्रः" = ?

(अ) गजइन्द्रः
(ब) गजेन्द्रः ✓
(स) गजिन्द्रः
(द) गजाइन्द्रः
✅ उत्तरम्:
गज + इन्द्रः → अ + इ → ए (गुणसन्धिः) → गजेन्द्रः
Same Guna Sandhi Rule applies
✔️ उत्तरम्: (ब) गजेन्द्रः

(ix) "हिमालयः" इत्यत्र समासः कः?

(अ) द्वन्द्वः
(ब) तत्पुरुषः ✓
(स) बहुव्रीहिः
(द) अव्ययीभावः
✅ उत्तरम्:
हिमालयः = हिमस्य आलयः (षष्ठीतत्पुरुषः)
हिम + आलयः → तत्पुरुषसमासः
हिम का घर = Himalaya (षष्ठी तत्पुरुष)
✔️ उत्तरम्: (ब) तत्पुरुषः

(x) "राजपुरुषः" इत्यत्र समासः कः?

(अ) द्वन्द्वः
(ब) तत्पुरुषः ✓
(स) कर्मधारयः
(द) बहुव्रीहिः
✅ उत्तरम्:
राजपुरुषः = राज्ञः पुरुषः (षष्ठीतत्पुरुषः)
राजा का पुरुष = King's man
✔️ उत्तरम्: (ब) तत्पुरुषः

(xi) "नीलकमलम्" इत्यत्र विशेषणं किम्?

(अ) नीलम् ✓
(ब) कमलम्
(स) नीलकमलम्
(द) नील
✅ उत्तरम्:
नीलकमलम् = नीलम् (विशेषणम्) + कमलम् (विशेष्यम्)
नीलम् = वर्णसूचकं विशेषणम् (Adjective describing color)
कमलम् = Noun (विशेष्य)
✔️ उत्तरम्: (अ) नीलम्

(xii) "छात्रः" इति पदस्य बहुवचनं किम्?

(अ) छात्रा
(ब) छात्राः ✓
(स) छात्रान्
(द) छात्रम्
✅ उत्तरम्:
छात्रः (एकवचनम्) → छात्राः (बहुवचनम्)
प्रथमाविभक्तौ बहुवचनम्
ः → आः (Plural ending in Nominative)
✔️ उत्तरम्: (ब) छात्राः

(xiii) "अहम्" इति सर्वनामपदं कस्मै प्रयुज्यते?

(अ) उत्तमपुरुषाय ✓
(ब) मध्यमपुरुषाय
(स) प्रथमपुरुषाय
(द) सर्वेभ्यः
✅ उत्तरम्:
अहम् = उत्तमपुरुषस्य सर्वनाम (I, मैं)
First Person Pronoun
✔️ उत्तरम्: (अ) उत्तमपुरुषाय

(xiv) "त्वम्" इति सर्वनामपदं कस्मै प्रयुज्यते?

(अ) उत्तमपुरुषाय
(ब) मध्यमपुरुषाय ✓
(स) प्रथमपुरुषाय
(द) सर्वेभ्यः
✅ उत्तरम्:
त्वम् = मध्यमपुरुषस्य सर्वनाम (you, तुम)
Second Person Pronoun
✔️ उत्तरम्: (ब) मध्यमपुरुषाय

(xv) "देव" + "आलयः" = ?

(अ) देवआलयः
(ब) देवालयः ✓
(स) देवलयः
(द) देवायलयः
✅ उत्तरम्:
देव + आलयः → अ + आ → आ (दीर्घसन्धिः) → देवालयः
अ + आ = आ (Dirgha Sandhi - समान स्वर दीर्घ हो जाते हैं)
✔️ उत्तरम्: (ब) देवालयः

✍️ प्रश्न 2: रिक्तस्थानानि पूरयत (7 × 1 = 7 अंक)

अधोलिखितेषु वाक्येषु रिक्तस्थानानि पूरयत -

(i) ______ + आचार्यः = सदाचार्यः

✅ उत्तरम्:
सदाचार्यः = सत् + आचार्यः
सत् + आचार्यः → त् + आ → द् + आ → दा (जश्त्व + दीर्घसन्धिः)
त् → द् (जश्त्व: Unvoiced becomes voiced)
✔️ उत्तरम्: सत्

(ii) ______ + इन्द्रः = परमेन्द्रः

✅ उत्तरम्:
परमेन्द्रः = परम + इन्द्रः
परम + इन्द्रः → अ + इ → ए (गुणसन्धिः)
✔️ उत्तरम्: परम

(iii) राजन् + ______ = राजेन्द्रः

✅ उत्तरम्:
राजेन्द्रः = राजन् + इन्द्रः
राजन् + इन्द्रः → अन् + इ → एन् (गुणसन्धिः)
✔️ उत्तरम्: इन्द्रः

(iv) "अस्मिन्" इत्यत्र कः ______ अस्ति?

✅ उत्तरम्:
"अस्मिन्" = इदम् सर्वनामस्य सप्तम्याः एकवचनस्य रूपम्
अतः सप्तमी विभक्तिः
अस्मिन् = "इसमें" (Locative case)
✔️ उत्तरम्: सप्तमी विभक्तिः

(v) "भवतः" इत्यत्र का ______ अस्ति?

✅ उत्तरम्:
"भवतः" = भवत् सर्वनामस्य षष्ठ्याः एकवचनस्य रूपम्
भवतः = "आपका" (Genitive case)
✔️ उत्तरम्: षष्ठी विभक्तिः

(vi) "बालकः" इत्यत्र कः ______ अस्ति?

✅ उत्तरम्:
बालकः = अकारान्तः पुल्लिङ्गः
विसर्ग (:) indicates masculine gender
✔️ उत्तरम्: पुल्लिङ्गः

(vii) "पुस्तकम्" इत्यत्र किं ______ अस्ति?

✅ उत्तरम्:
पुस्तकम् = अकारान्तं नपुंसकलिङ्गम्
अम् ending = Neuter gender indicator
✔️ उत्तरम्: नपुंसकलिङ्गम्

📖 प्रश्न 3: अपठित गद्यांश एवं पद्यांश (10 अंक)

(क) अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत -
संस्कृतं भारतस्य प्राचीनतमा भाषा अस्ति। अस्याः भाषायाः साहित्यं बहु समृद्धम् अस्ति। वेदाः, उपनिषदः, पुराणानि च संस्कृते एव लिखितानि सन्ति। संस्कृतभाषा सर्वेषां भारतीयभाषाणां जननी अस्ति। अद्यापि बहवः विद्वांसः संस्कृतभाषायां वार्तालापं कुर्वन्ति।
📚 गद्यांश अनुवाद:
संस्कृत भारत की सबसे प्राचीन भाषा है। इस भाषा का साहित्य बहुत समृद्ध है। वेद, उपनिषद, और पुराण संस्कृत में ही लिखे गए हैं। संस्कृत भाषा सभी भारतीय भाषाओं की जननी है। आज भी बहुत से विद्वान संस्कृत भाषा में वार्तालाप करते हैं।

(अ) एकपदेन उत्तरत - (½ × 4 = 2 अंक)

(i) भारतस्य प्राचीनतमा भाषा का अस्ति?
✔️ उत्तरम्: संस्कृतम् / संस्कृतभाषा
(ii) वेदाः कस्यां भाषायां लिखिताः?
✔️ उत्तरम्: संस्कृते / संस्कृतभाषायाम्
(iii) संस्कृतभाषा कासां भाषाणां जननी अस्ति?
✔️ उत्तरम्: भारतीयभाषाणाम्
(iv) के अद्यापि संस्कृतेन वार्तालापं कुर्वन्ति?
✔️ उत्तरम्: विद्वांसः

(ब) पूर्णवाक्येन उत्तरत - (1 अंक)

(i) संस्कृतभाषायाः साहित्यं कीदृशम् अस्ति?
✔️ उत्तरम्: संस्कृतभाषायाः साहित्यं बहु समृद्धम् अस्ति।
(ii) के संस्कृते लिखिताः सन्ति?
✔️ उत्तरम्: वेदाः, उपनिषदः, पुराणानि च संस्कृते एव लिखितानि सन्ति।

(स) यथानिर्देशम् उत्तरत - (1 अंक)

(i) "बहु समृद्धम्" इत्यत्र विशेषणपदं किम्?
✔️ उत्तरम्: बहु समृद्धम्
(ii) "जननी" इति पदस्य विलोमपदं किम्?
✔️ उत्तरम्: जनकः (पिता)
(ख) अधोलिखितं पद्यांशं पठित्वा प्रश्नान् उत्तरत - (4 अंक)
विद्या ददाति विनयं विनयाद् याति पात्रताम्।
पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्॥
🌟 श्लोक अर्थ:
विद्या विनम्रता देती है। विनम्रता से योग्यता आती है। योग्यता से धन मिलता है। धन से धर्म होता है और उससे सुख प्राप्त होता है।

(अ) एकपदेन उत्तरत - (½ × 2 = 1 अंक)

(i) किं विनयं ददाति?
✔️ उत्तरम्: विद्या
(ii) धनात् किं भवति?
✔️ उत्तरम्: धर्मः

(ब) पूर्णवाक्येन उत्तरत - (1 × 2 = 2 अंक)

(i) विनयात् किं याति?
✔️ उत्तरम्: विनयात् पात्रतां याति।
(ii) पात्रत्वात् किं प्राप्यते?
✔️ उत्तरम्: पात्रत्वात् धनम् आप्नोति।

(स) यथानिर्देशम् उत्तरत - (½ × 2 = 1 अंक)

(i) "ददाति" इति क्रियापदस्य कर्तृपदं किम्?
✔️ उत्तरम्: विद्या

(द) उपर्युक्तश्लोकस्य भावार्थं हिन्दीभाषायां लिखत - (1 अंक)

✅ उत्तरम्:
विद्या विनम्रता प्रदान करती है। विनम्रता से योग्यता आती है। योग्यता से धन प्राप्त होता है। धन से धर्म होता है और धर्म से सुख मिलता है। अर्थात् विद्या ही सुख का मूल कारण है।

📝 प्रश्न 4-8: लघु उत्तरीय प्रश्नाः (5 × 2 = 10 अंक)

प्रश्नः 4: "अष्टादशपुराणानाम्" इत्यत्र विग्रहं कृत्वा समासनाम लिखत। (2 अंक)
✅ उत्तरम्:
विग्रहः: अष्टादश पुराणानाम्
अष्टादश (18) + पुराणानाम् (of Puranas)
समासनाम: द्विगुसमासः (Numerical Compound)
संख्यावाची शब्द पूर्व में हो तो द्विगु समास
✔️ विग्रहः: अष्टादश पुराणानाम्
समासः: द्विगुसमासः
प्रश्नः 5: "गच्छति" इति क्रियापदस्य धातुं लकारं च लिखत। (2 अंक)
✅ उत्तरम्:
गच्छति = गम् धातुः + लट्लकारः + प्रथमपुरुषः + एकवचनम्
गम् = to go (जाना)
लट् = Present Tense (वर्तमान काल)
✔️ धातुः: गम्
लकारः: लट्लकारः (वर्तमानकालः)
प्रश्नः 6: "विद्यालयः" इति पदस्य सन्धिविच्छेदं कृत्वा सन्धिनाम लिखत। (2 अंक)
✅ उत्तरम्:
विद्यालयः = विद्या + आलयः
आ + आ = आ (सवर्णदीर्घसन्धिः)
समान स्वर मिलकर दीर्घ हो जाते हैं
✔️ सन्धिविच्छेदः: विद्या + आलयः
सन्धिनाम: दीर्घसन्धिः / सवर्णदीर्घसन्धिः
प्रश्नः 7: "नीलकमलम्" इत्यत्र विशेषणं विशेष्यं च लिखत। (2 अंक)
✅ उत्तरम्:
नीलकमलम् = नीलम् (विशेषणम्) + कमलम् (विशेष्यम्)
नीलम् = Blue (गुणवाचक - Adjective)
कमलम् = Lotus (संज्ञा - Noun)
✔️ विशेषणम्: नीलम्
विशेष्यम्: कमलम्
प्रश्नः 8: "छात्रः" इति पदस्य द्वितीयाविभक्तौ एकवचनं बहुवचनं च लिखत। (2 अंक)
✅ उत्तरम्:
छात्रः = अकारान्तः पुल्लिङ्गः शब्दः
विभक्तिः एकवचनम् बहुवचनम्
द्वितीया छात्रम् छात्रान्
✔️ एकवचनम्: छात्रम्
बहुवचनम्: छात्रान्

💡 संस्कृत परीक्षा तैयारी युक्तियाँ

🎯 संस्कृत परीक्षा के लिए महत्वपूर्ण सुझाव

1. 📚 व्याकरण पर विशेष ध्यान:
सन्धि, समास, शब्दरूप, धातुरूप और प्रत्यय - इन सभी की नियमित अभ्यास करें। प्रतिदिन कम से कम 5 सन्धि और 3 समास के उदाहरण लिखें।
2. 📖 शब्दकोश का उपयोग:
कम से कम 500 सामान्य शब्दों का अर्थ याद रखें। पाठ्यपुस्तक के सभी शब्द अच्छी तरह याद करें। Flash cards बनाएं।
3. 🕉️ श्लोक कंठस्थ करें:
पाठ्यक्रम के सभी महत्वपूर्ण श्लोक अर्थ सहित कंठस्थ करें। प्रतिदिन 2-3 श्लोक दोहराएं। भावार्थ लिखने का अभ्यास करें।
4. 📝 अपठित गद्यांश का अभ्यास:
नियमित रूप से अपठित गद्यांश और पद्यांश का अभ्यास करें। इससे तुरंत समझने की क्षमता बढ़ती है।
5. ✉️ पत्र लेखन का प्रारूप:
मित्र, माता-पिता, प्रधानाचार्य को पत्र लिखने का प्रारूप याद रखें। कम से कम 5-6 प्रकार के पत्र तैयार रखें।
6. ✍️ निबंध लेखन:
10-12 महत्वपूर्ण विषयों पर 5-6 वाक्यों में निबंध तैयार करें। जैसे - विद्यालय, मित्र, त्योहार, पर्यावरण आदि।
7. ⏰ समय प्रबंधन:
• बहुविकल्पीय प्रश्न: 25 मिनट
• व्याकरण: 30 मिनट
• अपठित गद्यांश/पद्यांश: 30 मिनट
• पठित गद्यांश: 30 मिनट
• रचनात्मक प्रश्न: 60 मिनट
• पुनरीक्षण: 20 मिनट
8. ✅ शुद्ध लेखन:
संस्कृत में सही वर्तनी बहुत महत्वपूर्ण है। मात्राओं और अनुस्वार-अनुनासिक पर विशेष ध्यान दें। लेखन सुंदर और स्पष्ट होना चाहिए।
9. 📊 विभक्ति और वचन:
सभी शब्दों के सात विभक्तियों और तीन वचनों के रूप अच्छी तरह याद करें। Chart बनाकर दीवार पर लगाएं।
10. 🔤 धातुरूप:
लट्, लङ्, लृट्, लोट् और विधिलिङ् लकार के पाँच प्रमुख धातुओं (भू, कृ, गम्, पठ्, लिख्) के रूप याद रखें।

⏱️ समय प्रबंधन चार्ट (Time Management Chart)

प्रश्न खंड अंक समय (मिनट) प्रति अंक समय
बहुविकल्पीय 15 20-25 1-1.5 मिनट
रिक्त स्थान 7 10-15 1.5-2 मिनट
अपठित गद्यांश 10 25-30 2.5-3 मिनट
लघु उत्तरीय 10 20-25 2-2.5 मिनट
व्याकरण 10 20-25 2-2.5 मिनट
पठित गद्यांश 12 25-30 2-2.5 मिनट
रचनात्मक 16 50-60 3-4 मिनट
पुनरीक्षण - 15-20 -
कुल 80 195 मिनट -

📚 महत्वपूर्ण संसाधन (Important Resources)

📖 अध्ययन सामग्री
NCERT पुस्तक
RBSE पाठ्यपुस्तक
प्रश्न बैंक
🔤 व्याकरण
सन्धि चार्ट
समास तालिका
धातुरूप पुस्तिका
📝 अभ्यास
पिछले प्रश्न पत्र
मॉडल पेपर
ऑनलाइन टेस्ट
💻 डिजिटल
Sanskrit Apps
YouTube Channels
ऑनलाइन कक्षाएं

🕉️ शुभाशयाः!

यह संपूर्ण हल RBSE द्वितीयक परीक्षा 2024 के आधिकारिक संस्कृत प्रश्न पत्र पर आधारित है।
सभी उत्तर विस्तृत व्याख्या, चार्ट्स और visual elements के साथ देवनागरी लिपि में प्रस्तुत किए गए हैं।

📥 आधिकारिक स्रोत:
राजस्थान माध्यमिक शिक्षा बोर्ड - S-71 Sanskritam (T.L.) Paper 2024 (PDF)

📿 सूक्तयः:

विद्या ददाति विनयम्। विद्ययाऽमृतमश्नुते।
(विद्या विनम्रता देती है। विद्या से अमरत्व प्राप्त होता है।)

यतो धर्मस्ततो जयः।
(जहाँ धर्म है, वहाँ जीत है।)

✨ Prepared with 100% Wikipedia Style

📌 Complete Solutions | 📊 Visual Charts | 🎨 Professional Design | 📚 Student Friendly

© 2024 RBSE Sanskrit S-71 Paper Solutions | All Rights Reserved