RBSE Class 10 Sanskrit Model Paper 2025 | राजस्थान बोर्ड कक्षा 10 संस्कृत मॉडल प्रश्न पत्र 2025

| बुधवार, अक्टूबर 29, 2025
RBSE Class 10 Sanskrit Model Paper 2025 - Complete Solutions & Blueprint | राजस्थान बोर्ड कक्षा 10 संस्कृत मॉडल पेपर

RBSE Class 10 Sanskrit Model Paper 2025

राजस्थान माध्यमिक शिक्षा बोर्ड | कक्षा 10 संस्कृत मॉडल प्रश्न पत्र 2024-25

परीक्षा विवरण
बोर्ड: राजस्थान माध्यमिक शिक्षा बोर्ड
कक्षा: 10वीं
विषय: संस्कृतम् (Sanskrit)
सत्र: 2024-25
समय: 3 घंटे 15 मिनट
पूर्णांक: 80 अंक
प्रश्नों की संख्या: 25

परिचय (Introduction)

यह RBSE कक्षा 10 संस्कृत मॉडल प्रश्न पत्र 2025 राजस्थान माध्यमिक शिक्षा बोर्ड (RBSE) के नवीनतम पाठ्यक्रम और परीक्षा पैटर्न पर आधारित है। यह मॉडल पेपर छात्रों को वार्षिक परीक्षा 2024-25 की तैयारी में सहायता प्रदान करने के उद्देश्य से तैयार किया गया है।

संस्कृतं हि सर्वासां भाषाणां जननी अस्ति। अस्माकं प्राचीनसंस्कृतेः, साहित्यस्य च आधारः संस्कृतभाषा एव अस्ति। RBSE परीक्षायां संस्कृतविषयस्य महत्त्वम् अत्यधिकम् अस्ति।

संस्कृत विषय में अच्छे अंक प्राप्त करने के लिए व्याकरण, साहित्य, और रचना - तीनों पर समान ध्यान देना आवश्यक है। यह मॉडल प्रश्न पत्र सभी महत्वपूर्ण topics को cover करता है और छात्रों को exam pattern को समझने में मदद करता है।

महत्वपूर्ण सूचना: यह मॉडल पेपर RBSE Class 10 हिंदी मॉडल पेपर और RBSE Class 10 अंग्रेजी मॉडल पेपर के समान संरचना में तैयार किया गया है।

प्रश्न पत्र ब्लूप्रिंट (Blueprint)

राजस्थान बोर्ड कक्षा 10 संस्कृत का प्रश्न पत्र निम्नलिखित blueprint के आधार पर तैयार किया गया है:

1. खंड-वार अंक विभाजन (Section-wise Marks Distribution)

खंड (Section) प्रश्न प्रकार (Question Type) प्रश्नों की संख्या प्रत्येक प्रश्न के अंक कुल अंक
खंड-अ बहुविकल्पीय प्रश्न (MCQs) 8 1 8
खंड-ब रिक्त स्थान पूर्ति (Fill in the Blanks) 7 1 7
खंड-स अतिलघूत्तरात्मक (Very Short Answer) 5 2 10
खंड-द लघूत्तरात्मक (Short Answer) 4 3 12
खंड-य निबंधात्मक (Long Answer) 1 (विकल्प सहित) 5 5
कुल योग (Total) 42

नोट: व्याकरण के प्रश्न (शब्दरूप, धातुरूप, समास, सन्धि) - 18 अंक, साहित्य के प्रश्न (गद्य, पद्य, सुभाषित) - 15 अंक, तथा रचना के प्रश्न (अनुवाद, पत्रलेखन, निबंध) - 9 अंक निर्धारित हैं।

2. विषय-वार अंक विभाजन (Topic-wise Marks Distribution)

क्रमांक विषय क्षेत्र (Content Area) अंक (Marks) प्रतिशत (%)
1 व्याकरणम् (Grammar)
• शब्दरूपाणि (Word Forms)
• धातुरूपाणि (Verb Forms)
• समासः (Compound)
• सन्धिः (Sandhi)
• उपसर्ग-प्रत्ययः
28 35%
2 साहित्यम् (Literature)
• गद्यांशाः (Prose)
• पद्यांशाः (Poetry)
• सुभाषितानि (Subhashitas)
• पाठ्यपुस्तक (Textbook)
32 40%
3 रचनात्मकं कार्यम् (Composition)
• अनुवादः (Translation)
• पत्रलेखनम् (Letter Writing)
• निबन्धलेखनम् (Essay Writing)
• चित्रवर्णनम् (Picture Description)
20 25%
कुल योग (Total) 80 100%

यह blueprint RBSE Class 10 विज्ञान मॉडल पेपर और RBSE Class 10 सामाजिक विज्ञान मॉडल पेपर की तरह systematic approach पर आधारित है।

सामान्य निर्देश (General Instructions)

परीक्षार्थिनाम् कृते निर्देशाः (Instructions for Examinees):

  1. प्रश्नपत्रे पञ्च खण्डाः सन्ति - अ, ब, स, द, तथा य। (The question paper has five sections - A, B, C, D, and E)
  2. सर्वेषु प्रश्नानां उत्तराणि लेखितव्यानि। (All questions are compulsory)
  3. प्रत्येकस्य प्रश्नस्य अङ्काः तस्य समक्षं दत्ताः सन्ति। (Marks for each question are indicated against it)
  4. उत्तरलेखने शुद्धसंस्कृतभाषायाः प्रयोगः करणीयः। (Use correct Sanskrit language in writing answers)
  5. व्याकरणसम्बन्धिप्रश्नेषु शुद्धरूपाणि लेखितव्यानि। (Write correct forms in grammar questions)
  6. रचनात्मकप्रश्नेषु स्वविचारानां प्रस्तुतीकरणं कुर्वन्तु। (Express your thoughts in composition questions)
  7. सुवाच्यं स्पष्टं च लेखनं करणीयम्। (Handwriting should be clear and legible)
  8. प्रथमं १५ निमेषाणि प्रश्नपत्रपठनाय दत्तानि। (First 15 minutes are for reading the question paper)

खंड-अ: बहुविकल्पीय प्रश्नाः (Section A: Multiple Choice Questions)

अधोलिखितेषु प्रश्नेषु सङ्केतेन निर्दिष्टं समुचितम् उत्तरं चित्वा लिखत। प्रत्येकं प्रश्नम् एकाङ्कस्य अस्ति।

(Choose the correct answer from the following questions. Each question carries 1 mark.)

प्रश्नः 1. "विद्या" इत्यस्य षष्ठ्येकवचनं रूपं किम्?

(अ) विद्याः    (ब) विद्यायाः    (स) विद्याम्    (द) विद्यया

उत्तरम्: (ब) विद्यायाः

व्याख्या: "विद्या" शब्दः आकारान्त स्त्रीलिङ्गः अस्ति। तस्य षष्ठ्येकवचने "विद्यायाः" इति रूपं भवति। यथा - विद्यायाः महत्त्वम् (विद्या का महत्त्व)।

प्रश्नः 2. "गम्" धातोः लट्लकारे प्रथमपुरुषैकवचने किं रूपं भवति?

(अ) गच्छति    (ब) गच्छन्ति    (स) गच्छसि    (द) गच्छामि

उत्तरम्: (अ) गच्छति

व्याख्या: "गम्" (जाना) धातोः लट्लकारे (वर्तमान काल) प्रथमपुरुषैकवचने "गच्छति" इति रूपं भवति। अर्थः - सः/सा/तत् जाता है।

प्रश्नः 3. "विद्यालयः" इत्यस्मिन् पदे कः समासः अस्ति?

(अ) तत्पुरुषः    (ब) कर्मधारयः    (स) द्वन्द्वः    (द) बहुव्रीहिः

उत्तरम्: (अ) तत्पुरुषः

व्याख्या: "विद्यालयः" = विद्यायाः आलयः (विद्या का आलय/घर)। अत्र षष्ठी तत्पुरुष समासः अस्ति। पूर्वपदं षष्ठ्यन्तम् अस्ति।

प्रश्नः 4. "सत् + चित्" इत्यत्र कः सन्धिः भवति?

(अ) सच्चित्    (ब) सत्चित्    (स) सञ्चित्    (द) सच्चित्

उत्तरम्: (अ) सच्चित्

व्याख्या: अत्र "त् + च" इत्यस्मिन् व्यञ्जन सन्धिः भवति। तकारस्य चकारः भवति। नियमः - तोश्च (त् + च = च्च)। अतः सत् + चित् = सच्चित्।

प्रश्नः 5. "परि" इति का उपसर्गः?

(अ) समस्यार्थे    (ब) चतुर्दिक्षु    (स) अभावे    (द) विरोधे

उत्तरम्: (ब) चतुर्दिक्षु

व्याख्या: "परि" उपसर्गः "चारों ओर" (चतुर्दिक्षु) अर्थे प्रयुज्यते। यथा - परिक्रमा (चारों ओर घूमना), परितः (चारों ओर)।

प्रश्नः 6. "विद्या ददाति विनयम्" इत्यस्मिन् सुभाषिते का भावना प्रकटिता?

(अ) विद्यायाः महत्त्वम्    (ब) धनस्य महत्त्वम्    (स) बलस्य महत्त्वम्    (द) रूपस्य महत्त्वम्

उत्तरम्: (अ) विद्यायाः महत्त्वम्

व्याख्या: अस्मिन् सुभाषिते विद्यायाः महत्त्वं प्रदर्शितम् अस्ति। विद्या विनयं (नम्रता) ददाति, विनयात् पात्रता आगच्छति, पात्रतायाः धनम् आगच्छति।

प्रश्नः 7. "रामः वनं गच्छति" इत्यत्र क्रियापदं किम्?

(अ) रामः    (ब) वनं    (स) गच्छति    (द) वनम्

उत्तरम्: (स) गच्छति

व्याख्या: "गच्छति" (जाता है) क्रियापदम् अस्ति। "रामः" कर्तृपदम्, "वनम्" कर्मपदम् अस्ति। वाक्ये क्रियायाः सूचनं क्रियापदेन भवति।

प्रश्नः 8. "अहम्" इत्यस्य द्वितीयैकवचने किं रूपं भवति?

(अ) माम्    (ब) मया    (स) मह्यम्    (द) मम

उत्तरम्: (अ) माम्

व्याख्या: "अहम्" (मैं) सर्वनामपदस्य द्वितीयैकवचने "माम्" (मुझे/मुझको) इति रूपं भवति। यथा - त्वं माम् पठति (तुम मुझे पढ़ाते हो)।

महत्वपूर्ण: व्याकरण के प्रश्नों में accuracy बहुत महत्वपूर्ण है। RBSE Class 12 Sanskrit टॉपर उत्तर पुस्तिका में भी इसी प्रकार के प्रश्न पूछे गए हैं।

खंड-ब: रिक्तस्थानपूर्तिः (Section B: Fill in the Blanks)

अधोलिखितेषु वाक्येषु रिक्तस्थानानि पूरयत। प्रत्येकं प्रश्नम् एकाङ्कस्य अस्ति।

(Fill in the blanks in the following sentences. Each question carries 1 mark.)

प्रश्नः 9. "राम" शब्दस्य प्रथमाबहुवचने _______ इति रूपं भवति।

उत्तरम्: रामाः

व्याख्या: "राम" शब्दः अकारान्त पुंल्लिङ्गः अस्ति। प्रथमाबहुवचने "रामाः" इति रूपं भवति। यथा - रामाः विद्यालयं गच्छन्ति।

प्रश्नः 10. "पठ्" धातोः लोट्लकारे मध्यमपुरुषैकवचने _______ इति रूपं भवति।

उत्तरम्: पठ

व्याख्या: "पठ्" (पढ़ना) धातोः लोट्लकारे (आज्ञार्थक) मध्यमपुरुषैकवचने "पठ" इति रूपं भवति। अर्थः - तुम पढ़ो।

प्रश्नः 11. "राजा + आज्ञा" इत्यत्र सन्धिं कृत्वा _______ इति भवति।

उत्तरम्: राजाज्ञा

व्याख्या: आकारः + आकारः = आकारः। दीर्घ सन्धिः। राजा + आज्ञा = राजाज्ञा (राजा की आज्ञा)।

प्रश्नः 12. "राजपुरुषः" इत्यत्र _______ समासः अस्ति।

उत्तरम्: षष्ठीतत्पुरुषः

व्याख्या: "राजपुरुषः" = राज्ञः पुरुषः (राजा का पुरुष/सेवक)। अत्र षष्ठी तत्पुरुष समासः अस्ति।

प्रश्नः 13. "प्र" उपसर्गः _______ अर्थे प्रयुज्यते।

उत्तरम्: अग्रे/प्रकृष्टे

व्याख्या: "प्र" उपसर्गः "आगे" वा "विशेष" अर्थे प्रयुज्यते। यथा - प्रयाणम् (आगे जाना), प्रचारः (विशेष रूप से चलाना)।

प्रश्नः 14. "सत्यं वद, धर्मं चर" इति उपदेशः _______ वेदात् प्राप्तः।

उत्तरम्: तैत्तिरीयोपनिषदः/यजुर्वेदात्

व्याख्या: यः महान् उपदेशः "सत्यं वद धर्मं चर" तैत्तिरीयोपनिषदः (यजुर्वेदस्य भागः) इत्यस्मात् प्राप्तः अस्ति।

प्रश्नः 15. "अहम् विद्यालयं गच्छामि" इत्यत्र _______ पुरुषः अस्ति।

उत्तरम्: उत्तमपुरुषः

व्याख्या: "अहम्" (मैं) उत्तमपुरुषस्य सर्वनामपदम् अस्ति। वक्ता स्वयं कथयति, अतः उत्तमपुरुषः।

खंड-स: अतिलघूत्तरात्मक प्रश्नाः (Section C: Very Short Answer Questions)

अधोलिखितप्रश्नानाम् उत्तराणि एकवाक्येन लिखत। प्रत्येकं प्रश्नं द्व्यङ्कस्य अस्ति।

(Answer the following questions in one sentence. Each question carries 2 marks.)

प्रश्नः 16. "फल" शब्दस्य सप्तम्येकवचने किं रूपं भवति? उदाहरणं सह लिखत।

उत्तरम्: "फल" शब्दस्य सप्तम्येकवचने "फले" इति रूपं भवति।

उदाहरणम्: फले कीटः अस्ति। (फल में कीड़ा है।)

प्रश्नः 17. "दा" धातोः लृट्लकारे प्रथमपुरुषैकवचने किं रूपं भवति? अर्थं सह लिखत।

उत्तरम्: "दा" (देना) धातोः लृट्लकारे (भविष्यत्काले) प्रथमपुरुषैकवचने "दास्यति" इति रूपं भवति।

अर्थः: सः/सा/तत् देगा/देगी। यथा - सः धनं दास्यति (वह धन देगा)।

प्रश्नः 18. "महान् + ईशः" इत्यत्र सन्धिं कृत्वा विच्छेदं च कुरुत।

उत्तरम्:

सन्धिः: महान् + ईशः = महानीशः/महेशः

विच्छेदः: महेशः = महा + ईशः (महान ईश्वर)

नियमः: अत् + ई = े (यण् सन्धिः)

प्रश्नः 19. "नीलोत्पलम्" इत्यस्मिन् पदे समासं विग्रहं च लिखत।

उत्तरम्:

समासः: कर्मधारयः समासः

विग्रहः: नीलं च तत् उत्पलं च = नीलोत्पलम् (नीला कमल)

व्याख्या: विशेषणं विशेष्यं च कर्मधारयः।

प्रश्नः 20. "अनु" उपसर्गस्य द्वे अर्थे उदाहरणं सह लिखत।

उत्तरम्: "अनु" उपसर्गस्य द्वे अर्थे स्तः:

1. पश्चात् (पीछे): अनुगमनम् (पीछे चलना), अनुसरणम् (अनुसरण करना)

2. सादृश्ये (समानता): अनुरूपम् (समान रूप), अनुकरणम् (नकल करना)

इस प्रकार के प्रश्नों की तैयारी के लिए RBSE Class 12 सभी विषय टॉपर उत्तर पुस्तिकाएं देखना उपयोगी रहेगा।

खंड-द: लघूत्तरात्मक प्रश्नाः (Section D: Short Answer Questions)

अधोलिखितप्रश्नानाम् उत्तराणि 50 शब्देषु लिखत। प्रत्येकं प्रश्नं त्र्यङ्कस्य अस्ति।

(Answer the following questions in about 50 words. Each question carries 3 marks.)

प्रश्नः 21. "लता" शब्दस्य सर्वाः विभक्तयः एकवचने लिखत।

उत्तरम्: "लता" (आकारान्त स्त्रीलिङ्गः) शब्दस्य एकवचनस्य रूपाणि:

विभक्तिः एकवचनम् अर्थः
प्रथमा लता लता (कर्ता)
द्वितीया लताम् लता को (कर्म)
तृतीया लतया लता से/द्वारा
चतुर्थी लतायै लता के लिए
पञ्चमी लतायाः लता से (अलग)
षष्ठी लतायाः लता का/की
सप्तमी लतायाम् लता में/पर
सम्बोधनम् हे लते! हे लता!

प्रश्नः 22. "भू" धातोः लङ्लकारे तिङन्त रूपाणि लिखत (सर्वेषु पुरुषेषु एकवचने)।

उत्तरम्: "भू" (होना) धातोः लङ्लकारे (भूतकाले) एकवचनस्य रूपाणि:

पुरुषः एकवचनम् अर्थः
प्रथमपुरुषः अभवत् वह/वह/यह हुआ
मध्यमपुरुषः अभवः तुम हुए
उत्तमपुरुषः अभवम् मैं हुआ

उदाहरणम्: सः विद्वान् अभवत् (वह विद्वान हुआ)।

प्रश्नः 23. समासस्य परिभाषां लिखत तथा षड्विधसमासानां नामानि लिखत।

उत्तरम्:

समासस्य परिभाषा: द्वयोः वा अनेकेषां पदानां मेलनं समासः इत्युच्यते। समासे विभक्तिप्रत्ययाः लुप्याः भवन्ति। (दो या अधिक पदों का मिलना समास कहलाता है।)

षड्विधाः समासाः:

  1. अव्ययीभावः - उपसर्गपूर्वपदप्रधानः (यथा - यथाशक्ति, प्रतिदिनम्)
  2. तत्पुरुषः - उत्तरपदप्रधानः (यथा - राजपुरुषः, ग्रामगतः)
  3. कर्मधारयः - विशेषणविशेष्यसमासः (यथा - नीलकमलम्, महापुरुषः)
  4. द्विगुः - संख्यापूर्वपदः (यथा - त्रिलोकी, पञ्चवटी)
  5. द्वन्द्वः - उभयपदप्रधानः (यथा - रामकृष्णौ, माता-पिता)
  6. बहुव्रीहिः - अन्यपदप्रधानः (यथा - चक्रपाणिः, दशाननः)

प्रश्नः 24. सन्धेः परिभाषां लिखत तथा सन्धेः त्रीन् भेदान् उदाहरणं सह लिखत।

उत्तरम्:

सन्धेः परिभाषा: समीपवर्णानां मेलनं सन्धिः इत्युच्यते। पूर्वपदस्य अन्त्यवर्णस्य उत्तरपदस्य आदिवर्णस्य च मेलनं सन्धिः। (पास-पास के वर्णों का मिलना सन्धि है।)

सन्धेः त्रयः भेदाः:

  1. स्वरसन्धिः - स्वरस्य स्वरेण सह मेलनम्
    उदाहरणम्: देव + ऋषिः = देवर्षिः, रमा + ईशः = रमेशः
  2. व्यञ्जनसन्धिः - व्यञ्जनस्य स्वरेण/व्यञ्जनेन सह मेलनम्
    उदाहरणम्: वाक् + ईशः = वागीशः, सत् + चित् = सच्चित्
  3. विसर्गसन्धिः - विसर्गस्य स्वरेण/व्यञ्जनेन सह मेलनम्
    उदाहरणम्: मनः + रथः = मनोरथः, निः + आशा = निराशा

अभ्यासार्थम्: व्याकरण के विस्तृत अभ्यास के लिए RBSE Class 12 भौतिकी प्रश्न पत्र 2024 हल सहित की तरह systematic approach अपनाएं।

खंड-य: निबंधात्मक प्रश्नाः (Section E: Long Answer Questions)

अधोलिखितप्रश्नानाम् उत्तराणि 150 शब्देषु लिखत। प्रत्येकं प्रश्नं पञ्चाङ्कस्य अस्ति। (अथवा प्रश्नः उपलब्धः)

(Answer the following questions in about 150 words. Each question carries 5 marks. OR questions are provided.)

प्रश्नः 25. "विद्या ददाति विनयं विनयाद् याति पात्रताम्।
पात्रत्वाद्धनमाप्नोति धनाद्धर्मं ततः सुखम्॥"
उपरोक्तसुभाषितस्य संस्कृतेन व्याख्यां कुरुत तथा तस्य जीवने महत्त्वं लिखत।

अथवा

"सत्यं वद धर्मं चर" इति वाक्यस्य विस्तृतं व्याख्यानं संस्कृतेन कुरुत।

उत्तरम् (प्रथमः विकल्पः):

सुभाषितस्य व्याख्या:

एतत् सुभाषितम् अस्माकं जीवनस्य महत्त्वपूर्णं मार्गदर्शनं करोति। अत्र कथितम् अस्ति यत् विद्या मनुष्याय विनयं (नम्रतां) ददाति। विनयेन युक्तः मनुष्यः समाजे पात्रतां (योग्यता) प्राप्नोति। पात्रतायुक्तः जनः धनं लभते। धनेन सः धर्मं (पुण्यकार्याणि) करोति। धर्मात् अन्ते सुखं प्राप्नोति।

विस्तृता व्याख्या:

विद्या केवलं पुस्तकीयज्ञानं न भवति। सा आत्मज्ञानस्य, चारित्रिकविकासस्य च साधनम् अस्ति। यदा छात्रः विद्यां पठति, तदा तस्य अहङ्कारः नश्यति, विनयः आगच्छति। विनयी छात्रः सर्वेभ्यः आदरं प्राप्नोति। समाजे तस्य स्थानं महत्त्वपूर्णं भवति। पात्रतायुक्तः जनः सर्वत्र सम्मानं धनं च लभते। धनेन सः दानं, सेवां, धर्मकार्याणि च करोति। एवं सः परलोके अपि सुखं प्राप्नोति।

जीवने महत्त्वम्:

अद्य युगे बहवः जनाः केवलं धनं कामयन्ते, परन्तु विद्यां विनयं च विस्मरन्ति। इदं सुभाषितं अस्मान् शिक्षयति यत् वास्तविकं सफलता विद्यातः एव प्रारभते। विद्या विना जीवनं अपूर्णम् अस्ति। अतः सर्वेषां कृते विद्याध्ययनं, विनयवृद्धिः, सदाचारपालनं च अत्यावश्यकम्।


उत्तरम् (द्वितीयः विकल्पः):

"सत्यं वद धर्मं चर" इति वाक्यस्य व्याख्या:

इदं महावाक्यं तैत्तिरीयोपनिषदः (यजुर्वेदस्य) इत्यस्मात् उद्धृतम् अस्ति। अत्र गुरुः शिष्यान् उपदिशति - हे छात्राः! सर्वदा सत्यं वदत, धर्मस्य आचरणं कुरुत।

सत्यस्य महत्त्वम्:

सत्यं सर्वेषां मूल्यानां मूलम् अस्ति। सत्यवादी जनः सर्वत्र विश्वासं प्राप्नोति। सत्येन मनसः शान्तिः भवति। असत्यं तु सर्वेषां पापानां कारणम् अस्ति। यः सत्यं वदति, सः भयात् मुक्तः भवति। तस्य जीवनं सरलं, सुखमयं च भवति।

धर्मस्य महत्त्वम्:

धर्मः इति शब्दः विस्तृतार्थवाची अस्ति। धर्मः कर्तव्यम्, न्यायः, सदाचारः च अस्ति। माता-पितृसेवा, गुरुसम्मानः, दयालुता, सहानुभूतिः - एतानि सर्वाणि धर्मस्य अङ्गानि सन्ति। धर्मपालनेन समाजे शान्तिः, व्यवस्था च भवति।

उपसंहारः:

सत्यं धर्मः च द्वे पक्षौ स्तः एकस्याः मुद्रायाः। यः सत्यं धर्मं च पालयति, सः एव सच्चा मानवः अस्ति। अद्य युगे यत्र असत्यं, अधर्मः च प्रबलौ स्तः, तत्र अस्माभिः एतयोः उपदेशयोः स्मरणं अत्यावश्यकम् अस्ति। एव एव समाजः, राष्ट्रः च उन्नतिं प्राप्स्यति।

परीक्षा तैयारी रणनीति (Preparation Strategy)

RBSE कक्षा 10 संस्कृत परीक्षा में उत्कृष्ट प्रदर्शन के लिए निम्नलिखित रणनीति अपनाएं:

1. व्याकरण (Grammar) की तैयारी

टॉपिक महत्त्व तैयारी समय अभ्यास विधि
शब्दरूपाणि अत्यधिक 2 सप्ताह दैनिक 5 शब्दरूप लिखें, तीनों लिंगों में
धातुरूपाणि अत्यधिक 2 सप्ताह 10 महत्वपूर्ण धातुओं के सभी लकार याद करें
सन्धिः उच्च 1 सप्ताह प्रतिदिन 20 सन्धि उदाहरण हल करें
समासः उच्च 1 सप्ताह सभी 6 समासों के 10-10 उदाहरण
उपसर्ग-प्रत्ययः मध्यम 3 दिन सभी उपसर्गों के अर्थ याद करें

2. साहित्य (Literature) की तैयारी

  • गद्यांश (Prose Passages): सभी पाठों का सारांश संस्कृत में तैयार करें। प्रत्येक पाठ से 2-3 महत्वपूर्ण अंश चुनकर व्याख्या तैयार रखें।
  • पद्यांश (Poetry): कम से कम 10 श्लोक अर्थ सहित कंठस्थ करें। शब्दार्थ और भावार्थ दोनों तैयार रखें।
  • सुभाषितानि (Subhashitas): 15-20 प्रमुख सुभाषितों को अर्थ और व्याख्या के साथ याद करें।
  • पात्र-परिचय (Character Sketch): प्रमुख पात्रों के बारे में 5-7 पंक्तियां संस्कृत में लिखने का अभ्यास करें।
विशेष सुझाव: साहित्य section की तैयारी के लिए RBSE Class 12 हिंदी साहित्य टॉपर उत्तर पुस्तिका का pattern देखें।

3. रचना (Composition) की तैयारी

रचना प्रकार तैयारी अभ्यास
अनुवादः 10 मॉडल वाक्य रोज़ अनुवाद करें हिंदी से संस्कृत और संस्कृत से हिंदी दोनों
पत्रलेखनम् 5-6 प्रकार के पत्र तैयार रखें मित्र, पिता, प्रधानाचार्य को पत्र
निबन्धलेखनम् 10 महत्वपूर्ण विषयों पर निबंध गुरु, विद्यालय, पर्यावरण, त्योहार आदि
चित्रवर्णनम् सामान्य दृश्यों का वर्णन बाग, विद्यालय, नदी, मेला आदि

4. समय प्रबंधन (Time Management)

परीक्षा में समय विभाजन:

  • प्रारंभिक 15 मिनट: प्रश्न पत्र पढ़ें, सभी प्रश्नों को देखें, आसान प्रश्नों को चिह्नित करें
  • पहले 45 मिनट: खंड अ और ब (MCQs + रिक्त स्थान) - 15 अंक
  • अगले 60 मिनट: खंड स और द (अति लघु + लघु उत्तरीय) - 22 अंक
  • अगले 45 मिनट: खंड य (निबंधात्मक) - 5 अंक
  • अंतिम 30 मिनट: पुनरावलोकन, सुधार, छूटे प्रश्न पूर्ण करना

5. अंक वृद्धि के उपाय (Scoring Tips)

  1. सुवाच्य लेखन (Clear Handwriting): देवनागरी लिपि में स्पष्ट लिखें, अक्षरों को मात्रा सहित स्पष्ट बनाएं
  2. शुद्ध वर्तनी (Correct Spelling): व्याकरण के नियमों का पालन करें, विशेषकर सन्धि, समास में
  3. पूर्ण उत्तर (Complete Answers): निर्धारित शब्द सीमा में पूर्ण उत्तर लिखें
  4. संस्कृत भाषा (Sanskrit Language): जहाँ तक संभव हो शुद्ध संस्कृत में उत्तर लिखें
  5. उदाहरण (Examples): व्याकरण के प्रश्नों में उदाहरण अवश्य दें
महत्वपूर्ण: इस तैयारी strategy को RBSE Class 12 अर्थशास्त्र टॉपर उत्तर पुस्तिका में दिए गए pattern के साथ match करें।

अध्ययन संसाधन (Study Resources)

RBSE Class 10 Sanskrit की comprehensive तैयारी के लिए निम्नलिखित संसाधन उपयोगी हैं:

कक्षा 10 अन्य विषय मॉडल पेपर (Class 10 Other Subject Model Papers)

कक्षा 11 और 12 पाठ्यक्रम (Class 11 & 12 Syllabus)

कक्षा 12 टॉपर उत्तर पुस्तिकाएं (Class 12 Topper Answer Sheets)

कक्षा 12 अन्य विषय टॉपर उत्तर पुस्तिकाएं (Class 12 Other Subjects)

संस्कृत अध्ययन के लिए विशेष संसाधन (Special Resources for Sanskrit Study)

व्याकरण अभ्यास (Grammar Practice):

  • शब्दरूप कोश - सभी प्रमुख शब्दरूपों का संग्रह
  • धातुरूप माला - महत्वपूर्ण धातुओं के सभी लकार
  • सन्धि विच्छेद अभ्यास - 500+ उदाहरण
  • समास परिचय - सभी 6 समासों के विस्तृत उदाहरण

साहित्य अध्ययन (Literature Study):

  • पाठ्यपुस्तक सारांश - सभी पाठों का संक्षिप्त विवरण
  • सुभाषित संग्रह - 50+ महत्वपूर्ण सुभाषित
  • श्लोक व्याख्या - प्रमुख श्लोकों की विस्तृत व्याख्या
  • कवि परिचय - संस्कृत के महान कवियों का परिचय

रचना लेखन (Composition Writing):

  • पत्र लेखन प्रारूप - विभिन्न प्रकार के पत्र
  • निबंध संग्रह - 20+ महत्वपूर्ण विषय
  • अनुवाद अभ्यास - दैनिक प्रयोग के वाक्य
  • संवाद लेखन - विभिन्न परिस्थितियों पर आधारित

निष्कर्षः (Conclusion)

RBSE कक्षा 10 संस्कृत मॉडल प्रश्न पत्र 2025 भवताम् परीक्षातैयारस्य महत्त्वपूर्णं साधनम् अस्ति। अस्मिन् मॉडल पेपरे दत्तानां सर्वेषां प्रश्नानां गहनाध्ययनं कुर्वन्तु। नियमितरूपेण अभ्यासं कुर्वन्तु।

संस्कृत भाषायाः अध्ययनं केवलं परीक्षायाः कृते न भवति, अपितु एषा अस्माकं संस्कृतेः, सभ्यतायाः च आधारः अस्ति। व्याकरणस्य नियमानाम्, शब्दरूपाणाम्, धातुरूपाणां च अभ्यासः नियमितरूपेण करणीयः।

सुभाषितानि कण्ठस्थं कुर्वन्तु। तेषां अर्थं, व्याख्यां च समझत। पत्रलेखनस्य, निबन्धलेखनस्य च प्रारूपाणि स्मरत। अनुवादे दक्षतां वर्धयत।

शुभकामनाः! भवतां परिश्रमः, समर्पणं च निश्चितरूपेण सफलतां प्रदास्यति। परीक्षायां आत्मविश्वासेन उपतिष्ठध्वम्। स्वश्रेष्ठप्रदर्शनं कुरुत।

विद्या विनयेन शोभते।
परिश्रमः सफलतां ददाति॥

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥

परीक्षार्थिभ्यः अन्तिमाः सूचनाः:

  1. परीक्षायाः पूर्वं रात्रौ समुचितं निद्रां कुर्वन्तु (पर्याप्त नींद लें)
  2. परीक्षासमये आवश्यकसामग्रीं (प्रवेशपत्रम्, कलमः, आदिः) सह नयन्तु
  3. समयस्य सदुपयोगं कुर्वन्तु, प्रश्नानाम् अनुसारं उत्तरं लिखत
  4. आत्मविश्वासेन परीक्षां दत्त, उत्तराणि शुद्धरूपेण लिखत
  5. उत्तरलेखनानन्तरं पुनः पठित्वा संशोधनं कुरुत

अधिकाः सूचनाः प्राप्तुम् (For More Information):

आधिकारिकं जालस्थानम् (Official Website): http://rajeduboard.rajasthan.gov.in

सम्पर्कः: राजस्थानमाध्यमिकशिक्षामण्डलः, अजमेरम् (Contact: Rajasthan Board of Secondary Education, Ajmer)

लेख प्रकाशक: शाला सरल (Shala Saral)
वेबसाइट: Sarkari Service Prep™ | संपादित: 29 अक्टूबर 2025
© 2025 शाला सरल - शैक्षिक उद्देश्यों के लिए