RBSE Class 8 Sanskrit Model Paper 2025-26 | कक्षा 8 संस्कृत मॉडल प्रश्न पत्र 2025-26 (RBSE Rajasthan Board)

| शुक्रवार, अक्टूबर 31, 2025
RBSE कक्षा 8 संस्कृत मॉडल पेपर 2025-26 - विकिपीडिया

RBSE कक्षा 8 संस्कृत मॉडल पेपर 2025-26

परीक्षा विवरण
कक्षा 8वीं
विषय संस्कृत (95)
बोर्ड RBSE
सत्र 2025-26
समय 2:30 घंटे
पूर्णांक 100
प्रश्नपत्र अंक 80
आंतरिक मूल्यांकन 20

RBSE कक्षा 8 संस्कृत मॉडल पेपर 2025-26 राजस्थान राज्य शैक्षिक अनुसंधान एवं प्रशिक्षण परिषद, उदयपुर द्वारा निर्धारित पाठ्यक्रम पर आधारित है। यह मॉडल प्रश्न पत्र NCERT की रुचिरा भाग-3 पाठ्यपुस्तक के अनुसार तैयार किया गया है। प्रश्न पत्र में गद्य पाठ, पद्य पाठ और व्याकरण से प्रश्न पूछे जाते हैं।

परीक्षा पाठ्यक्रम एवं ब्लूप्रिंट

परीक्षा योजना

परीक्षा समय प्रश्नपत्र अंक सतत् पूर्णांक
सैद्धान्तिक 2:30 80 20 100

अध्यायवार अंक विभाजन

क्रं.सं. अधिगम क्षेत्र / कौशल विषय वस्तु अंकभार
1 पठनम् समझनम् और समझकर लिखनम् गद्य पाठ (14 पाठ)
पद्य पाठ (3 पाठ)
30
पद्य पाठ (सुभाषितानि) 9
2 व्याकारिक व्याकरण संज्ञा, सर्वनाम, विशेषण, धातु, उपसर्ग, प्रत्यय, अव्यय, संधि, कारक, समास, विभक्ति 25
3 सृजनात्मक अभिव्यक्ति पत्र लेखन, निबंध, चित्र आधारित वर्णन, पाठिलस्य पाठनम् 16
योग 80
महत्वपूर्ण सूचना: यह मॉडल प्रश्न पत्र वरिष्ठ संस्कृत शिक्षकों द्वारा RBSE के नवीनतम पाठ्यक्रम के आधार पर तैयार किया गया है। यह RSCERT का आधिकारिक प्रश्न पत्र नहीं है। परीक्षा में सभी प्रश्न NCERT रुचिरा भाग-3 से पूछे जाएंगे।

पाठ्यक्रम विवरण

गद्य पाठ (14 पाठ)

पाठ संख्या पाठ का नाम मुख्य विषय
1 सुभाषितानि/सुभाषितम् नीति श्लोक
2 बिलस्य वाणी न कदापि मे श्रुता कथा - बिल्ली की चालाकी
3 डिजिटल इण्डिया डिजिटल भारत
4 सदैव पुरतो निधेहि चरणम् प्रेरक गीत
5 कण्टकेनैव कण्टकम् कहावत - काँटे से काँटा
6 गृहं शून्यं सुतां विना पुत्री के बिना घर सूना
7 भारतजनताऽहम् भारत की जनता
8 संसारसागरस्य नायकाः संसार सागर के नायक
9 सप्तभगिन्यः सात बहनें (उत्तर-पूर्व राज्य)
10 नीतिनवनीतम् नीति के सुवचन
11 सावित्री बाई फुले महिला शिक्षा की अग्रदूत
12 कः रक्षति कः रक्षितः कौन रक्षक, कौन रक्षित
13 क्षितौ राजते भारतस्वर्णभूमिः भारत स्वर्णभूमि
14 आर्यभटः महान गणितज्ञ

पद्य पाठ (सुभाषितानि)

पाठ 1: सुभाषितानि
श्लोक 1: सत्यं ब्रूयात् प्रियं ब्रूयात्...
श्लोक 2: अहिंसा परमो धर्मः...
श्लोक 3: विद्या ददाति विनयम्...

मॉडल प्रश्न पत्र

परीक्षा निर्देश:
  1. सभी प्रश्न अनिवार्य हैं।
  2. प्रश्न पत्र तीन खंडों में विभाजित है - क, ख और ग।
  3. खंड क में पठन समझ प्रश्न हैं।
  4. खंड ख में व्याकरण प्रश्न हैं।
  5. खंड ग में सृजनात्मक लेखन प्रश्न हैं।

खंड - क (पठन समझनम्)

प्रश्न 1. 5 अंक
अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत-

एकस्मिन् वने एकः सिंहः वसति स्म। सः अत्यन्तं बलवान् आसीत्। एकदा सः आहारस्य अन्वेषणाय वनं गच्छति। मार्गे एकः लघुः मूषकः धावति। सिंहः तं पश्यति। सः तं पादेन पिदधाति। मूषकः भयभीतः भूत्वा प्रार्थयति - "महाराज! मां मुञ्चतु। अहं भवतः उपकारं करिष्यामि।" सिंहः हसति च तं मुञ्चति।
(क) सिंहः कुत्र वसति स्म?
(ख) सिंहः कीदृशः आसीत्?
(ग) मूषकः किं प्रार्थयति?
(घ) 'आहारस्य' इति पदस्य विशेषणं किम्?
(ङ) 'गच्छति' इति क्रियापदस्य कर्ता कः?
प्रश्न 2. 5 अंक
अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत-

विद्या ददाति विनयं विनयाद् याति पात्रताम्।
पात्रत्वात् धनमाप्नोति धनात् धर्मं ततः सुखम्॥
(क) विद्या किं ददाति?
(ख) विनयात् किं भवति?
(ग) धनम् कस्मात् आप्नोति?
(घ) धर्मात् किं लभते?
(ङ) 'ददाति' इति क्रियापदस्य कर्ता कः?
प्रश्न 3. 4 अंक
रिक्तस्थानानि पूरयत (कोष्ठकात् उचितं पदं चित्वा)-
(क) बालकः विद्यालयं _______ । (गच्छति/गच्छन्ति)
(ख) छात्राः पुस्तकं _______ । (पठति/पठन्ति)
(ग) माता भोजनं _______ । (पचति/पचन्ति)
(घ) वयं संस्कृतं _______ । (वदामि/वदामः)

खंड - ख (व्याकरणम्)

प्रश्न 4. 5 अंक
अधोलिखितानां पदानां शब्दरूपं लिखत-
(क) बालक (प्रथमा विभक्तिः, एकवचनम्)
(ख) फल (द्वितीया विभक्तिः, बहुवचनम्)
(ग) लता (षष्ठी विभक्तिः, एकवचनम्)
(घ) मुनि (सप्तमी विभक्तिः, द्विवचनम्)
(ङ) नदी (तृतीया विभक्तिः, बहुवचनम्)
प्रश्न 5. 5 अंक
अधोलिखितानां धातूनाम् धातुरूपं लिखत (लट् लकारे)-
(क) पठ् (प्रथम पुरुषः, एकवचनम्)
(ख) गम् (मध्यम पुरुषः, द्विवचनम्)
(ग) लिख् (उत्तम पुरुषः, बहुवचनम्)
(घ) खाद् (प्रथम पुरुषः, बहुवचनम्)
(ङ) हस् (मध्यम पुरुषः, एकवचनम्)
प्रश्न 6. 4 अंक
सन्धिं कुरुत / सन्धिं विच्छेदं वा कुरुत-
(क) राम + आगच्छत् = ?
(ख) महा + ईशः = ?
(ग) सदैव = सदा + ?
(घ) हिमालयः = हिम + ?
प्रश्न 7. 4 अंक
समासं विग्रहं वा कुरुत-
(क) राजपुरुषः (विग्रहः)
(ख) नीलकमलम् (विग्रहः)
(ग) राज्ञः पुरुषः (समासः)
(घ) नीलं च तत् कमलम् च (समासः)
प्रश्न 8. 3 अंक
उचितं प्रत्ययं योजयित्वा पदं रचयत-
(क) सुन्दर + तमप् = ?
(ख) पठ् + क्त्वा = ?
(ग) बाल + टाप् = ?

खंड - ग (सृजनात्मक लेखनम्)

प्रश्न 9. 5 अंक
मित्रं प्रति पत्रं लिखत यत्र त्वं स्वविद्यालयस्य वार्षिकोत्सवस्य विषये सूचयसि।
अथवा
पितरं प्रति पत्रं लिखत यत्र त्वं परीक्षायाः तैयारी विषये लिखसि।
प्रश्न 10. 5 अंक
अधोलिखितेषु विषयेषु एकस्मिन् विषये संस्कृते निबन्धं लिखत (10 वाक्येषु)-
(क) मम विद्यालयः
(ख) मम प्रियः खेलः
(ग) वर्षाऋतुः
(घ) मम प्रिया पुस्तकम्
प्रश्न 11. 4 अंक
चित्रं दृष्ट्वा संस्कृते पञ्च वाक्यानि लिखत।
(चित्रम् - एकः बालकः पुस्तकं पठति)
प्रश्न 12. 2 अंक
अधोलिखितवाक्यानां संस्कृते अनुवादं कुरुत-
(क) राम विद्यालय जाता है।
(ख) सीता पुस्तक पढ़ती है।

प्रश्नों के हल

खंड - क के उत्तर

उत्तर 1:
(क) सिंहः वने वसति स्म।
(ख) सः अत्यन्तं बलवान् आसीत्।
(ग) मूषकः प्रार्थयति - "महाराज! मां मुञ्चतु।"
(घ) 'आहारस्य' इति पदस्य विशेषणं नास्ति। (यह संज्ञा है)
(ङ) 'गच्छति' इति क्रियापदस्य कर्ता सिंहः अस्ति।
उत्तर 2:
(क) विद्या विनयं ददाति।
(ख) विनयात् पात्रता भवति।
(ग) पात्रत्वात् धनम् आप्नोति।
(घ) धर्मात् सुखं लभते।
(ङ) 'ददाति' इति क्रियापदस्य कर्ता विद्या अस्ति।
उत्तर 3:
(क) गच्छति
(ख) पठन्ति
(ग) पचति
(घ) वदामः

खंड - ख के उत्तर

उत्तर 4:
(क) बालकः
(ख) फलानि
(ग) लतायाः
(घ) मुनियोः
(ङ) नदीभिः
उत्तर 5:
(क) पठति
(ख) गच्छथः
(ग) लिखामः
(घ) खादन्ति
(ङ) हससि
उत्तर 6:
(क) रामागच्छत्
(ख) महेशः
(ग) एव
(घ) आलयः
उत्तर 7:
(क) राज्ञः पुरुषः
(ख) नीलं कमलम्
(ग) राजपुरुषः
(घ) नीलकमलम्
उत्तर 8:
(क) सुन्दरतमः
(ख) पठित्वा
(ग) बाला

खंड - ग के उत्तर

उत्तर 9: (पत्र उदाहरण)

सेवायाम्,
श्रीमन् मित्रं रमेशः
नमः।

अहं कुशली अस्मि। त्वं कथमसि? मम विद्यालये आगामि सप्ताहे वार्षिकोत्सवः भविष्यति। तत्र नाट्यम्, नृत्यम्, गीतं च भविष्यति। अहं नाट्ये अभिनयं करिष्यामि। त्वं अवश्यम् आगच्छ।

भवदीयः मित्रम्
सोहन
उत्तर 10: (निबन्ध उदाहरण - मम विद्यालयः)

मम विद्यालयः अत्यन्तं सुन्दरः अस्ति। तस्य नाम "सरस्वती विद्यालयः" अस्ति। विद्यालयः मम ग्रामस्य मध्ये स्थितः अस्ति। तत्र दश कक्षाः सन्ति। विद्यालये त्रिंशत् शिक्षकाः सन्ति। ते सर्वे बहु योग्याः सन्ति। विद्यालये एकं विशालं क्रीडाङ्गणम् अस्ति। तत्र वयं क्रीडामः। विद्यालये एका पुस्तकालया अपि अस्ति। अहं स्वविद्यालयं अत्यन्तं प्रेमामि।
उत्तर 11: (चित्र वर्णनम्)

अस्मिन् चित्रे एकः बालकः अस्ति। सः पुस्तकं पठति। बालकः परिश्रमी अस्ति। सः प्रतिदिनं पठति। विद्या महत्त्वपूर्णा अस्ति।
उत्तर 12:
(क) रामः विद्यालयं गच्छति।
(ख) सीता पुस्तकं पठति।

व्याकरण

शब्दरूप

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
बालक (अकारान्त पुल्लिङ्ग)
प्रथमा बालकः बालकौ बालकाः
द्वितीया बालकम् बालकौ बालकान्
तृतीया बालकेन बालकाभ्याम् बालकैः
चतुर्थी बालकाय बालकाभ्याम् बालकेभ्यः
पञ्चमी बालकात् बालकाभ्याम् बालकेभ्यः
षष्ठी बालकस्य बालकयोः बालकानाम्
सप्तमी बालके बालकयोः बालकेषु

धातुरूप (लट् लकारः)

पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
पठ् धातु
प्रथम पठति पठतः पठन्ति
मध्यम पठसि पठथः पठथ
उत्तम पठामि पठावः पठामः

सन्धि

स्वर सन्धि

दीर्घ सन्धि: अ/आ + अ/आ = आ
उदाहरण: विद्या + आलयः = विद्यालयः

गुण सन्धि: अ/आ + इ/ई = ए
उदाहरण: महा + ईशः = महेशः

वृद्धि सन्धि: अ/आ + ए/ऐ = ऐ
उदाहरण: सदा + एव = सदैव

समास

समास प्रकार उदाहरण विग्रह
तत्पुरुष राजपुरुषः राज्ञः पुरुषः
कर्मधारय नीलकमलम् नीलं कमलम्
द्वन्द्व रामकृष्णौ रामः च कृष्णः च
बहुव्रीहि दशाननः दश आननानि यस्य सः (रावणः)

परीक्षा की तैयारी

तीन महीने की अध्ययन योजना

महीना अध्ययन योजना
प्रथम महीना सप्ताह 1-2: गद्य पाठ 1-7, शब्दार्थ याद करें
सप्ताह 3-4: पद्य पाठ, सुभाषित श्लोक कण्ठस्थ करें
लक्ष्य: सभी पाठों का अर्थ समझें
द्वितीय महीना सप्ताह 1-2: गद्य पाठ 8-14, व्याकरण - शब्दरूप
सप्ताह 3-4: धातुरूप, सन्धि, समास
लक्ष्य: व्याकरण में दक्षता
तृतीय महीना सप्ताह 1-2: पत्र लेखन, निबन्ध अभ्यास
सप्ताह 3: मॉडल पेपर हल करें
सप्ताह 4: पुनरावलोकन
लक्ष्य: पूर्ण तैयारी

महत्वपूर्ण सुझाव

पाठ अध्ययन:
  1. प्रत्येक पाठ का अर्थ समझें
  2. कठिन शब्दों के अर्थ याद करें
  3. प्रश्नोत्तर अभ्यास करें
श्लोक कण्ठस्थीकरण:
  1. सभी सुभाषित श्लोक याद करें
  2. श्लोकों के अर्थ समझें
  3. प्रतिदिन पाठ करें
व्याकरण:
  1. शब्दरूप टेबल बनाएं
  2. धातुरूप अभ्यास करें
  3. सन्धि नियम याद रखें

परीक्षा में ध्यान देने योग्य बातें

क्षेत्र सुझाव
लेखन देवनागरी लिपि स्पष्ट लिखें, मात्राओं का ध्यान रखें
अनुवाद शब्दशः अनुवाद न करें, भावानुवाद करें
व्याकरण विभक्ति और वचन का ध्यान रखें
पत्र लेखन प्रारूप याद रखें, औपचारिक भाषा प्रयोग करें

© 2025 Sarkari Service Prep | सर्वाधिकार सुरक्षित